Declension table of ?kavoṣṇatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kavoṣṇatā | kavoṣṇate | kavoṣṇatāḥ |
Vocative | kavoṣṇate | kavoṣṇate | kavoṣṇatāḥ |
Accusative | kavoṣṇatām | kavoṣṇate | kavoṣṇatāḥ |
Instrumental | kavoṣṇatayā | kavoṣṇatābhyām | kavoṣṇatābhiḥ |
Dative | kavoṣṇatāyai | kavoṣṇatābhyām | kavoṣṇatābhyaḥ |
Ablative | kavoṣṇatāyāḥ | kavoṣṇatābhyām | kavoṣṇatābhyaḥ |
Genitive | kavoṣṇatāyāḥ | kavoṣṇatayoḥ | kavoṣṇatānām |
Locative | kavoṣṇatāyām | kavoṣṇatayoḥ | kavoṣṇatāsu |