Declension table of ?kamalekṣaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kamalekṣaṇā | kamalekṣaṇe | kamalekṣaṇāḥ |
Vocative | kamalekṣaṇe | kamalekṣaṇe | kamalekṣaṇāḥ |
Accusative | kamalekṣaṇām | kamalekṣaṇe | kamalekṣaṇāḥ |
Instrumental | kamalekṣaṇayā | kamalekṣaṇābhyām | kamalekṣaṇābhiḥ |
Dative | kamalekṣaṇāyai | kamalekṣaṇābhyām | kamalekṣaṇābhyaḥ |
Ablative | kamalekṣaṇāyāḥ | kamalekṣaṇābhyām | kamalekṣaṇābhyaḥ |
Genitive | kamalekṣaṇāyāḥ | kamalekṣaṇayoḥ | kamalekṣaṇānām |
Locative | kamalekṣaṇāyām | kamalekṣaṇayoḥ | kamalekṣaṇāsu |