Declension table of ?kalāṇḍīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kalāṇḍī | kalāṇḍyau | kalāṇḍyaḥ |
Vocative | kalāṇḍi | kalāṇḍyau | kalāṇḍyaḥ |
Accusative | kalāṇḍīm | kalāṇḍyau | kalāṇḍīḥ |
Instrumental | kalāṇḍyā | kalāṇḍībhyām | kalāṇḍībhiḥ |
Dative | kalāṇḍyai | kalāṇḍībhyām | kalāṇḍībhyaḥ |
Ablative | kalāṇḍyāḥ | kalāṇḍībhyām | kalāṇḍībhyaḥ |
Genitive | kalāṇḍyāḥ | kalāṇḍyoḥ | kalāṇḍīnām |
Locative | kalāṇḍyām | kalāṇḍyoḥ | kalāṇḍīṣu |