Declension table of ?kakudmatī

Deva

FeminineSingularDualPlural
Nominativekakudmatī kakudmatyau kakudmatyaḥ
Vocativekakudmati kakudmatyau kakudmatyaḥ
Accusativekakudmatīm kakudmatyau kakudmatīḥ
Instrumentalkakudmatyā kakudmatībhyām kakudmatībhiḥ
Dativekakudmatyai kakudmatībhyām kakudmatībhyaḥ
Ablativekakudmatyāḥ kakudmatībhyām kakudmatībhyaḥ
Genitivekakudmatyāḥ kakudmatyoḥ kakudmatīnām
Locativekakudmatyām kakudmatyoḥ kakudmatīṣu

Compound kakudmati - kakudmatī -

Adverb -kakudmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria