Declension table of ?kātarākṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kātarākṣī | kātarākṣyau | kātarākṣyaḥ |
Vocative | kātarākṣi | kātarākṣyau | kātarākṣyaḥ |
Accusative | kātarākṣīm | kātarākṣyau | kātarākṣīḥ |
Instrumental | kātarākṣyā | kātarākṣībhyām | kātarākṣībhiḥ |
Dative | kātarākṣyai | kātarākṣībhyām | kātarākṣībhyaḥ |
Ablative | kātarākṣyāḥ | kātarākṣībhyām | kātarākṣībhyaḥ |
Genitive | kātarākṣyāḥ | kātarākṣyoḥ | kātarākṣīṇām |
Locative | kātarākṣyām | kātarākṣyoḥ | kātarākṣīṣu |