Declension table of ?kāpaṭavakā

Deva

FeminineSingularDualPlural
Nominativekāpaṭavakā kāpaṭavake kāpaṭavakāḥ
Vocativekāpaṭavake kāpaṭavake kāpaṭavakāḥ
Accusativekāpaṭavakām kāpaṭavake kāpaṭavakāḥ
Instrumentalkāpaṭavakayā kāpaṭavakābhyām kāpaṭavakābhiḥ
Dativekāpaṭavakāyai kāpaṭavakābhyām kāpaṭavakābhyaḥ
Ablativekāpaṭavakāyāḥ kāpaṭavakābhyām kāpaṭavakābhyaḥ
Genitivekāpaṭavakāyāḥ kāpaṭavakayoḥ kāpaṭavakānām
Locativekāpaṭavakāyām kāpaṭavakayoḥ kāpaṭavakāsu

Adverb -kāpaṭavakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria