Declension table of ?kālavatā

Deva

FeminineSingularDualPlural
Nominativekālavatā kālavate kālavatāḥ
Vocativekālavate kālavate kālavatāḥ
Accusativekālavatām kālavate kālavatāḥ
Instrumentalkālavatayā kālavatābhyām kālavatābhiḥ
Dativekālavatāyai kālavatābhyām kālavatābhyaḥ
Ablativekālavatāyāḥ kālavatābhyām kālavatābhyaḥ
Genitivekālavatāyāḥ kālavatayoḥ kālavatānām
Locativekālavatāyām kālavatayoḥ kālavatāsu

Adverb -kālavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria