Declension table of ?kāṣṭhacitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāṣṭhacitā | kāṣṭhacite | kāṣṭhacitāḥ |
Vocative | kāṣṭhacite | kāṣṭhacite | kāṣṭhacitāḥ |
Accusative | kāṣṭhacitām | kāṣṭhacite | kāṣṭhacitāḥ |
Instrumental | kāṣṭhacitayā | kāṣṭhacitābhyām | kāṣṭhacitābhiḥ |
Dative | kāṣṭhacitāyai | kāṣṭhacitābhyām | kāṣṭhacitābhyaḥ |
Ablative | kāṣṭhacitāyāḥ | kāṣṭhacitābhyām | kāṣṭhacitābhyaḥ |
Genitive | kāṣṭhacitāyāḥ | kāṣṭhacitayoḥ | kāṣṭhacitānām |
Locative | kāṣṭhacitāyām | kāṣṭhacitayoḥ | kāṣṭhacitāsu |