Declension table of ?kāṣṭhāmbuvāhinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāṣṭhāmbuvāhinī | kāṣṭhāmbuvāhinyau | kāṣṭhāmbuvāhinyaḥ |
Vocative | kāṣṭhāmbuvāhini | kāṣṭhāmbuvāhinyau | kāṣṭhāmbuvāhinyaḥ |
Accusative | kāṣṭhāmbuvāhinīm | kāṣṭhāmbuvāhinyau | kāṣṭhāmbuvāhinīḥ |
Instrumental | kāṣṭhāmbuvāhinyā | kāṣṭhāmbuvāhinībhyām | kāṣṭhāmbuvāhinībhiḥ |
Dative | kāṣṭhāmbuvāhinyai | kāṣṭhāmbuvāhinībhyām | kāṣṭhāmbuvāhinībhyaḥ |
Ablative | kāṣṭhāmbuvāhinyāḥ | kāṣṭhāmbuvāhinībhyām | kāṣṭhāmbuvāhinībhyaḥ |
Genitive | kāṣṭhāmbuvāhinyāḥ | kāṣṭhāmbuvāhinyoḥ | kāṣṭhāmbuvāhinīnām |
Locative | kāṣṭhāmbuvāhinyām | kāṣṭhāmbuvāhinyoḥ | kāṣṭhāmbuvāhinīṣu |