Declension table of ?kāṣṭhāmbuvāhinī

Deva

FeminineSingularDualPlural
Nominativekāṣṭhāmbuvāhinī kāṣṭhāmbuvāhinyau kāṣṭhāmbuvāhinyaḥ
Vocativekāṣṭhāmbuvāhini kāṣṭhāmbuvāhinyau kāṣṭhāmbuvāhinyaḥ
Accusativekāṣṭhāmbuvāhinīm kāṣṭhāmbuvāhinyau kāṣṭhāmbuvāhinīḥ
Instrumentalkāṣṭhāmbuvāhinyā kāṣṭhāmbuvāhinībhyām kāṣṭhāmbuvāhinībhiḥ
Dativekāṣṭhāmbuvāhinyai kāṣṭhāmbuvāhinībhyām kāṣṭhāmbuvāhinībhyaḥ
Ablativekāṣṭhāmbuvāhinyāḥ kāṣṭhāmbuvāhinībhyām kāṣṭhāmbuvāhinībhyaḥ
Genitivekāṣṭhāmbuvāhinyāḥ kāṣṭhāmbuvāhinyoḥ kāṣṭhāmbuvāhinīnām
Locativekāṣṭhāmbuvāhinyām kāṣṭhāmbuvāhinyoḥ kāṣṭhāmbuvāhinīṣu

Compound kāṣṭhāmbuvāhini - kāṣṭhāmbuvāhinī -

Adverb -kāṣṭhāmbuvāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria