Declension table of ?kāṇḍaruhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāṇḍaruhā | kāṇḍaruhe | kāṇḍaruhāḥ |
Vocative | kāṇḍaruhe | kāṇḍaruhe | kāṇḍaruhāḥ |
Accusative | kāṇḍaruhām | kāṇḍaruhe | kāṇḍaruhāḥ |
Instrumental | kāṇḍaruhayā | kāṇḍaruhābhyām | kāṇḍaruhābhiḥ |
Dative | kāṇḍaruhāyai | kāṇḍaruhābhyām | kāṇḍaruhābhyaḥ |
Ablative | kāṇḍaruhāyāḥ | kāṇḍaruhābhyām | kāṇḍaruhābhyaḥ |
Genitive | kāṇḍaruhāyāḥ | kāṇḍaruhayoḥ | kāṇḍaruhāṇām |
Locative | kāṇḍaruhāyām | kāṇḍaruhayoḥ | kāṇḍaruhāsu |