Declension table of ?kaṇḍūjuṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kaṇḍūjuṣā | kaṇḍūjuṣe | kaṇḍūjuṣāḥ |
Vocative | kaṇḍūjuṣe | kaṇḍūjuṣe | kaṇḍūjuṣāḥ |
Accusative | kaṇḍūjuṣām | kaṇḍūjuṣe | kaṇḍūjuṣāḥ |
Instrumental | kaṇḍūjuṣayā | kaṇḍūjuṣābhyām | kaṇḍūjuṣābhiḥ |
Dative | kaṇḍūjuṣāyai | kaṇḍūjuṣābhyām | kaṇḍūjuṣābhyaḥ |
Ablative | kaṇḍūjuṣāyāḥ | kaṇḍūjuṣābhyām | kaṇḍūjuṣābhyaḥ |
Genitive | kaṇḍūjuṣāyāḥ | kaṇḍūjuṣayoḥ | kaṇḍūjuṣāṇām |
Locative | kaṇḍūjuṣāyām | kaṇḍūjuṣayoḥ | kaṇḍūjuṣāsu |