Declension table of ?kṣutpipāsāparītāṅgāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣutpipāsāparītāṅgā | kṣutpipāsāparītāṅge | kṣutpipāsāparītāṅgāḥ |
Vocative | kṣutpipāsāparītāṅge | kṣutpipāsāparītāṅge | kṣutpipāsāparītāṅgāḥ |
Accusative | kṣutpipāsāparītāṅgām | kṣutpipāsāparītāṅge | kṣutpipāsāparītāṅgāḥ |
Instrumental | kṣutpipāsāparītāṅgayā | kṣutpipāsāparītāṅgābhyām | kṣutpipāsāparītāṅgābhiḥ |
Dative | kṣutpipāsāparītāṅgāyai | kṣutpipāsāparītāṅgābhyām | kṣutpipāsāparītāṅgābhyaḥ |
Ablative | kṣutpipāsāparītāṅgāyāḥ | kṣutpipāsāparītāṅgābhyām | kṣutpipāsāparītāṅgābhyaḥ |
Genitive | kṣutpipāsāparītāṅgāyāḥ | kṣutpipāsāparītāṅgayoḥ | kṣutpipāsāparītāṅgānām |
Locative | kṣutpipāsāparītāṅgāyām | kṣutpipāsāparītāṅgayoḥ | kṣutpipāsāparītāṅgāsu |