Declension table of ?kṣudraśuktikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣudraśuktikā | kṣudraśuktike | kṣudraśuktikāḥ |
Vocative | kṣudraśuktike | kṣudraśuktike | kṣudraśuktikāḥ |
Accusative | kṣudraśuktikām | kṣudraśuktike | kṣudraśuktikāḥ |
Instrumental | kṣudraśuktikayā | kṣudraśuktikābhyām | kṣudraśuktikābhiḥ |
Dative | kṣudraśuktikāyai | kṣudraśuktikābhyām | kṣudraśuktikābhyaḥ |
Ablative | kṣudraśuktikāyāḥ | kṣudraśuktikābhyām | kṣudraśuktikābhyaḥ |
Genitive | kṣudraśuktikāyāḥ | kṣudraśuktikayoḥ | kṣudraśuktikānām |
Locative | kṣudraśuktikāyām | kṣudraśuktikayoḥ | kṣudraśuktikāsu |