Declension table of ?kṣudrapāṣāṇabhedāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣudrapāṣāṇabhedā | kṣudrapāṣāṇabhede | kṣudrapāṣāṇabhedāḥ |
Vocative | kṣudrapāṣāṇabhede | kṣudrapāṣāṇabhede | kṣudrapāṣāṇabhedāḥ |
Accusative | kṣudrapāṣāṇabhedām | kṣudrapāṣāṇabhede | kṣudrapāṣāṇabhedāḥ |
Instrumental | kṣudrapāṣāṇabhedayā | kṣudrapāṣāṇabhedābhyām | kṣudrapāṣāṇabhedābhiḥ |
Dative | kṣudrapāṣāṇabhedāyai | kṣudrapāṣāṇabhedābhyām | kṣudrapāṣāṇabhedābhyaḥ |
Ablative | kṣudrapāṣāṇabhedāyāḥ | kṣudrapāṣāṇabhedābhyām | kṣudrapāṣāṇabhedābhyaḥ |
Genitive | kṣudrapāṣāṇabhedāyāḥ | kṣudrapāṣāṇabhedayoḥ | kṣudrapāṣāṇabhedānām |
Locative | kṣudrapāṣāṇabhedāyām | kṣudrapāṣāṇabhedayoḥ | kṣudrapāṣāṇabhedāsu |