Declension table of ?kṣudrakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣudrakā | kṣudrake | kṣudrakāḥ |
Vocative | kṣudrake | kṣudrake | kṣudrakāḥ |
Accusative | kṣudrakām | kṣudrake | kṣudrakāḥ |
Instrumental | kṣudrakayā | kṣudrakābhyām | kṣudrakābhiḥ |
Dative | kṣudrakāyai | kṣudrakābhyām | kṣudrakābhyaḥ |
Ablative | kṣudrakāyāḥ | kṣudrakābhyām | kṣudrakābhyaḥ |
Genitive | kṣudrakāyāḥ | kṣudrakayoḥ | kṣudrakāṇām |
Locative | kṣudrakāyām | kṣudrakayoḥ | kṣudrakāsu |