Declension table of ?kṣudhāśāntiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣudhāśāntiḥ | kṣudhāśāntī | kṣudhāśāntayaḥ |
Vocative | kṣudhāśānte | kṣudhāśāntī | kṣudhāśāntayaḥ |
Accusative | kṣudhāśāntim | kṣudhāśāntī | kṣudhāśāntīḥ |
Instrumental | kṣudhāśāntyā | kṣudhāśāntibhyām | kṣudhāśāntibhiḥ |
Dative | kṣudhāśāntyai kṣudhāśāntaye | kṣudhāśāntibhyām | kṣudhāśāntibhyaḥ |
Ablative | kṣudhāśāntyāḥ kṣudhāśānteḥ | kṣudhāśāntibhyām | kṣudhāśāntibhyaḥ |
Genitive | kṣudhāśāntyāḥ kṣudhāśānteḥ | kṣudhāśāntyoḥ | kṣudhāśāntīnām |
Locative | kṣudhāśāntyām kṣudhāśāntau | kṣudhāśāntyoḥ | kṣudhāśāntiṣu |