Declension table of ?kṣitāyuṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣitāyuṣā | kṣitāyuṣe | kṣitāyuṣāḥ |
Vocative | kṣitāyuṣe | kṣitāyuṣe | kṣitāyuṣāḥ |
Accusative | kṣitāyuṣām | kṣitāyuṣe | kṣitāyuṣāḥ |
Instrumental | kṣitāyuṣayā | kṣitāyuṣābhyām | kṣitāyuṣābhiḥ |
Dative | kṣitāyuṣāyai | kṣitāyuṣābhyām | kṣitāyuṣābhyaḥ |
Ablative | kṣitāyuṣāyāḥ | kṣitāyuṣābhyām | kṣitāyuṣābhyaḥ |
Genitive | kṣitāyuṣāyāḥ | kṣitāyuṣayoḥ | kṣitāyuṣāṇām |
Locative | kṣitāyuṣāyām | kṣitāyuṣayoḥ | kṣitāyuṣāsu |