Declension table of ?kṣatravatā

Deva

FeminineSingularDualPlural
Nominativekṣatravatā kṣatravate kṣatravatāḥ
Vocativekṣatravate kṣatravate kṣatravatāḥ
Accusativekṣatravatām kṣatravate kṣatravatāḥ
Instrumentalkṣatravatayā kṣatravatābhyām kṣatravatābhiḥ
Dativekṣatravatāyai kṣatravatābhyām kṣatravatābhyaḥ
Ablativekṣatravatāyāḥ kṣatravatābhyām kṣatravatābhyaḥ
Genitivekṣatravatāyāḥ kṣatravatayoḥ kṣatravatānām
Locativekṣatravatāyām kṣatravatayoḥ kṣatravatāsu

Adverb -kṣatravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria