Declension table of ?kṣāntīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣāntīyā | kṣāntīye | kṣāntīyāḥ |
Vocative | kṣāntīye | kṣāntīye | kṣāntīyāḥ |
Accusative | kṣāntīyām | kṣāntīye | kṣāntīyāḥ |
Instrumental | kṣāntīyayā | kṣāntīyābhyām | kṣāntīyābhiḥ |
Dative | kṣāntīyāyai | kṣāntīyābhyām | kṣāntīyābhyaḥ |
Ablative | kṣāntīyāyāḥ | kṣāntīyābhyām | kṣāntīyābhyaḥ |
Genitive | kṣāntīyāyāḥ | kṣāntīyayoḥ | kṣāntīyānām |
Locative | kṣāntīyāyām | kṣāntīyayoḥ | kṣāntīyāsu |