Declension table of ?kṛtanakhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛtanakhā | kṛtanakhe | kṛtanakhāḥ |
Vocative | kṛtanakhe | kṛtanakhe | kṛtanakhāḥ |
Accusative | kṛtanakhām | kṛtanakhe | kṛtanakhāḥ |
Instrumental | kṛtanakhayā | kṛtanakhābhyām | kṛtanakhābhiḥ |
Dative | kṛtanakhāyai | kṛtanakhābhyām | kṛtanakhābhyaḥ |
Ablative | kṛtanakhāyāḥ | kṛtanakhābhyām | kṛtanakhābhyaḥ |
Genitive | kṛtanakhāyāḥ | kṛtanakhayoḥ | kṛtanakhānām |
Locative | kṛtanakhāyām | kṛtanakhayoḥ | kṛtanakhāsu |