Declension table of ?kṛṣṇaviṣāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇaviṣāṇā | kṛṣṇaviṣāṇe | kṛṣṇaviṣāṇāḥ |
Vocative | kṛṣṇaviṣāṇe | kṛṣṇaviṣāṇe | kṛṣṇaviṣāṇāḥ |
Accusative | kṛṣṇaviṣāṇām | kṛṣṇaviṣāṇe | kṛṣṇaviṣāṇāḥ |
Instrumental | kṛṣṇaviṣāṇayā | kṛṣṇaviṣāṇābhyām | kṛṣṇaviṣāṇābhiḥ |
Dative | kṛṣṇaviṣāṇāyai | kṛṣṇaviṣāṇābhyām | kṛṣṇaviṣāṇābhyaḥ |
Ablative | kṛṣṇaviṣāṇāyāḥ | kṛṣṇaviṣāṇābhyām | kṛṣṇaviṣāṇābhyaḥ |
Genitive | kṛṣṇaviṣāṇāyāḥ | kṛṣṇaviṣāṇayoḥ | kṛṣṇaviṣāṇānām |
Locative | kṛṣṇaviṣāṇāyām | kṛṣṇaviṣāṇayoḥ | kṛṣṇaviṣāṇāsu |