Declension table of ?kṛṣṇastutiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇastutiḥ | kṛṣṇastutī | kṛṣṇastutayaḥ |
Vocative | kṛṣṇastute | kṛṣṇastutī | kṛṣṇastutayaḥ |
Accusative | kṛṣṇastutim | kṛṣṇastutī | kṛṣṇastutīḥ |
Instrumental | kṛṣṇastutyā | kṛṣṇastutibhyām | kṛṣṇastutibhiḥ |
Dative | kṛṣṇastutyai kṛṣṇastutaye | kṛṣṇastutibhyām | kṛṣṇastutibhyaḥ |
Ablative | kṛṣṇastutyāḥ kṛṣṇastuteḥ | kṛṣṇastutibhyām | kṛṣṇastutibhyaḥ |
Genitive | kṛṣṇastutyāḥ kṛṣṇastuteḥ | kṛṣṇastutyoḥ | kṛṣṇastutīnām |
Locative | kṛṣṇastutyām kṛṣṇastutau | kṛṣṇastutyoḥ | kṛṣṇastutiṣu |