Declension table of ?jñubādhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jñubādhā | jñubādhe | jñubādhāḥ |
Vocative | jñubādhe | jñubādhe | jñubādhāḥ |
Accusative | jñubādhām | jñubādhe | jñubādhāḥ |
Instrumental | jñubādhayā | jñubādhābhyām | jñubādhābhiḥ |
Dative | jñubādhāyai | jñubādhābhyām | jñubādhābhyaḥ |
Ablative | jñubādhāyāḥ | jñubādhābhyām | jñubādhābhyaḥ |
Genitive | jñubādhāyāḥ | jñubādhayoḥ | jñubādhānām |
Locative | jñubādhāyām | jñubādhayoḥ | jñubādhāsu |