Declension table of ?jugupsanā

Deva

FeminineSingularDualPlural
Nominativejugupsanā jugupsane jugupsanāḥ
Vocativejugupsane jugupsane jugupsanāḥ
Accusativejugupsanām jugupsane jugupsanāḥ
Instrumentaljugupsanayā jugupsanābhyām jugupsanābhiḥ
Dativejugupsanāyai jugupsanābhyām jugupsanābhyaḥ
Ablativejugupsanāyāḥ jugupsanābhyām jugupsanābhyaḥ
Genitivejugupsanāyāḥ jugupsanayoḥ jugupsanānām
Locativejugupsanāyām jugupsanayoḥ jugupsanāsu

Adverb -jugupsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria