Declension table of ?jinaśatapañjikā

Deva

FeminineSingularDualPlural
Nominativejinaśatapañjikā jinaśatapañjike jinaśatapañjikāḥ
Vocativejinaśatapañjike jinaśatapañjike jinaśatapañjikāḥ
Accusativejinaśatapañjikām jinaśatapañjike jinaśatapañjikāḥ
Instrumentaljinaśatapañjikayā jinaśatapañjikābhyām jinaśatapañjikābhiḥ
Dativejinaśatapañjikāyai jinaśatapañjikābhyām jinaśatapañjikābhyaḥ
Ablativejinaśatapañjikāyāḥ jinaśatapañjikābhyām jinaśatapañjikābhyaḥ
Genitivejinaśatapañjikāyāḥ jinaśatapañjikayoḥ jinaśatapañjikānām
Locativejinaśatapañjikāyām jinaśatapañjikayoḥ jinaśatapañjikāsu

Adverb -jinaśatapañjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria