Declension table of ?jīrṇavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jīrṇavatā | jīrṇavate | jīrṇavatāḥ |
Vocative | jīrṇavate | jīrṇavate | jīrṇavatāḥ |
Accusative | jīrṇavatām | jīrṇavate | jīrṇavatāḥ |
Instrumental | jīrṇavatayā | jīrṇavatābhyām | jīrṇavatābhiḥ |
Dative | jīrṇavatāyai | jīrṇavatābhyām | jīrṇavatābhyaḥ |
Ablative | jīrṇavatāyāḥ | jīrṇavatābhyām | jīrṇavatābhyaḥ |
Genitive | jīrṇavatāyāḥ | jīrṇavatayoḥ | jīrṇavatānām |
Locative | jīrṇavatāyām | jīrṇavatayoḥ | jīrṇavatāsu |