Declension table of ?jīrṇatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jīrṇatā | jīrṇate | jīrṇatāḥ |
Vocative | jīrṇate | jīrṇate | jīrṇatāḥ |
Accusative | jīrṇatām | jīrṇate | jīrṇatāḥ |
Instrumental | jīrṇatayā | jīrṇatābhyām | jīrṇatābhiḥ |
Dative | jīrṇatāyai | jīrṇatābhyām | jīrṇatābhyaḥ |
Ablative | jīrṇatāyāḥ | jīrṇatābhyām | jīrṇatābhyaḥ |
Genitive | jīrṇatāyāḥ | jīrṇatayoḥ | jīrṇatānām |
Locative | jīrṇatāyām | jīrṇatayoḥ | jīrṇatāsu |