Declension table of ?jīmūtāṣṭamīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jīmūtāṣṭamī | jīmūtāṣṭamyau | jīmūtāṣṭamyaḥ |
Vocative | jīmūtāṣṭami | jīmūtāṣṭamyau | jīmūtāṣṭamyaḥ |
Accusative | jīmūtāṣṭamīm | jīmūtāṣṭamyau | jīmūtāṣṭamīḥ |
Instrumental | jīmūtāṣṭamyā | jīmūtāṣṭamībhyām | jīmūtāṣṭamībhiḥ |
Dative | jīmūtāṣṭamyai | jīmūtāṣṭamībhyām | jīmūtāṣṭamībhyaḥ |
Ablative | jīmūtāṣṭamyāḥ | jīmūtāṣṭamībhyām | jīmūtāṣṭamībhyaḥ |
Genitive | jīmūtāṣṭamyāḥ | jīmūtāṣṭamyoḥ | jīmūtāṣṭamīnām |
Locative | jīmūtāṣṭamyām | jīmūtāṣṭamyoḥ | jīmūtāṣṭamīṣu |