Declension table of ?jīmūtāṣṭamī

Deva

FeminineSingularDualPlural
Nominativejīmūtāṣṭamī jīmūtāṣṭamyau jīmūtāṣṭamyaḥ
Vocativejīmūtāṣṭami jīmūtāṣṭamyau jīmūtāṣṭamyaḥ
Accusativejīmūtāṣṭamīm jīmūtāṣṭamyau jīmūtāṣṭamīḥ
Instrumentaljīmūtāṣṭamyā jīmūtāṣṭamībhyām jīmūtāṣṭamībhiḥ
Dativejīmūtāṣṭamyai jīmūtāṣṭamībhyām jīmūtāṣṭamībhyaḥ
Ablativejīmūtāṣṭamyāḥ jīmūtāṣṭamībhyām jīmūtāṣṭamībhyaḥ
Genitivejīmūtāṣṭamyāḥ jīmūtāṣṭamyoḥ jīmūtāṣṭamīnām
Locativejīmūtāṣṭamyām jīmūtāṣṭamyoḥ jīmūtāṣṭamīṣu

Compound jīmūtāṣṭami - jīmūtāṣṭamī -

Adverb -jīmūtāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria