Declension table of ?jariṣṇu_āDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jariṣṇu_ā | jariṣṇu_e | jariṣṇu_āḥ |
Vocative | jariṣṇu_e | jariṣṇu_e | jariṣṇu_āḥ |
Accusative | jariṣṇu_ām | jariṣṇu_e | jariṣṇu_āḥ |
Instrumental | jariṣṇu_ayā | jariṣṇu_ābhyām | jariṣṇu_ābhiḥ |
Dative | jariṣṇu_āyai | jariṣṇu_ābhyām | jariṣṇu_ābhyaḥ |
Ablative | jariṣṇu_āyāḥ | jariṣṇu_ābhyām | jariṣṇu_ābhyaḥ |
Genitive | jariṣṇu_āyāḥ | jariṣṇu_ayoḥ | jariṣṇu_ānām |
Locative | jariṣṇu_āyām | jariṣṇu_ayoḥ | jariṣṇu_āsu |