Declension table of ?jarāyudhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jarāyudhā | jarāyudhe | jarāyudhāḥ |
Vocative | jarāyudhe | jarāyudhe | jarāyudhāḥ |
Accusative | jarāyudhām | jarāyudhe | jarāyudhāḥ |
Instrumental | jarāyudhayā | jarāyudhābhyām | jarāyudhābhiḥ |
Dative | jarāyudhāyai | jarāyudhābhyām | jarāyudhābhyaḥ |
Ablative | jarāyudhāyāḥ | jarāyudhābhyām | jarāyudhābhyaḥ |
Genitive | jarāyudhāyāḥ | jarāyudhayoḥ | jarāyudhānām |
Locative | jarāyudhāyām | jarāyudhayoḥ | jarāyudhāsu |