Declension table of ?janmapratiṣṭhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | janmapratiṣṭhā | janmapratiṣṭhe | janmapratiṣṭhāḥ |
Vocative | janmapratiṣṭhe | janmapratiṣṭhe | janmapratiṣṭhāḥ |
Accusative | janmapratiṣṭhām | janmapratiṣṭhe | janmapratiṣṭhāḥ |
Instrumental | janmapratiṣṭhayā | janmapratiṣṭhābhyām | janmapratiṣṭhābhiḥ |
Dative | janmapratiṣṭhāyai | janmapratiṣṭhābhyām | janmapratiṣṭhābhyaḥ |
Ablative | janmapratiṣṭhāyāḥ | janmapratiṣṭhābhyām | janmapratiṣṭhābhyaḥ |
Genitive | janmapratiṣṭhāyāḥ | janmapratiṣṭhayoḥ | janmapratiṣṭhānām |
Locative | janmapratiṣṭhāyām | janmapratiṣṭhayoḥ | janmapratiṣṭhāsu |