Declension table of ?jalataraṅgiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jalataraṅgiṇī | jalataraṅgiṇyau | jalataraṅgiṇyaḥ |
Vocative | jalataraṅgiṇi | jalataraṅgiṇyau | jalataraṅgiṇyaḥ |
Accusative | jalataraṅgiṇīm | jalataraṅgiṇyau | jalataraṅgiṇīḥ |
Instrumental | jalataraṅgiṇyā | jalataraṅgiṇībhyām | jalataraṅgiṇībhiḥ |
Dative | jalataraṅgiṇyai | jalataraṅgiṇībhyām | jalataraṅgiṇībhyaḥ |
Ablative | jalataraṅgiṇyāḥ | jalataraṅgiṇībhyām | jalataraṅgiṇībhyaḥ |
Genitive | jalataraṅgiṇyāḥ | jalataraṅgiṇyoḥ | jalataraṅgiṇīnām |
Locative | jalataraṅgiṇyām | jalataraṅgiṇyoḥ | jalataraṅgiṇīṣu |