Declension table of ?jakṣiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jakṣiḥ | jakṣī | jakṣayaḥ |
Vocative | jakṣe | jakṣī | jakṣayaḥ |
Accusative | jakṣim | jakṣī | jakṣīḥ |
Instrumental | jakṣyā | jakṣibhyām | jakṣibhiḥ |
Dative | jakṣyai jakṣaye | jakṣibhyām | jakṣibhyaḥ |
Ablative | jakṣyāḥ jakṣeḥ | jakṣibhyām | jakṣibhyaḥ |
Genitive | jakṣyāḥ jakṣeḥ | jakṣyoḥ | jakṣīṇām |
Locative | jakṣyām jakṣau | jakṣyoḥ | jakṣiṣu |