Declension table of ?jaigīṣavyāyaṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaigīṣavyāyaṇī | jaigīṣavyāyaṇyau | jaigīṣavyāyaṇyaḥ |
Vocative | jaigīṣavyāyaṇi | jaigīṣavyāyaṇyau | jaigīṣavyāyaṇyaḥ |
Accusative | jaigīṣavyāyaṇīm | jaigīṣavyāyaṇyau | jaigīṣavyāyaṇīḥ |
Instrumental | jaigīṣavyāyaṇyā | jaigīṣavyāyaṇībhyām | jaigīṣavyāyaṇībhiḥ |
Dative | jaigīṣavyāyaṇyai | jaigīṣavyāyaṇībhyām | jaigīṣavyāyaṇībhyaḥ |
Ablative | jaigīṣavyāyaṇyāḥ | jaigīṣavyāyaṇībhyām | jaigīṣavyāyaṇībhyaḥ |
Genitive | jaigīṣavyāyaṇyāḥ | jaigīṣavyāyaṇyoḥ | jaigīṣavyāyaṇīnām |
Locative | jaigīṣavyāyaṇyām | jaigīṣavyāyaṇyoḥ | jaigīṣavyāyaṇīṣu |