Declension table of ?jagadānandāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jagadānandā | jagadānande | jagadānandāḥ |
Vocative | jagadānande | jagadānande | jagadānandāḥ |
Accusative | jagadānandām | jagadānande | jagadānandāḥ |
Instrumental | jagadānandayā | jagadānandābhyām | jagadānandābhiḥ |
Dative | jagadānandāyai | jagadānandābhyām | jagadānandābhyaḥ |
Ablative | jagadānandāyāḥ | jagadānandābhyām | jagadānandābhyaḥ |
Genitive | jagadānandāyāḥ | jagadānandayoḥ | jagadānandānām |
Locative | jagadānandāyām | jagadānandayoḥ | jagadānandāsu |