Declension table of ?jātimatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātimatā | jātimate | jātimatāḥ |
Vocative | jātimate | jātimate | jātimatāḥ |
Accusative | jātimatām | jātimate | jātimatāḥ |
Instrumental | jātimatayā | jātimatābhyām | jātimatābhiḥ |
Dative | jātimatāyai | jātimatābhyām | jātimatābhyaḥ |
Ablative | jātimatāyāḥ | jātimatābhyām | jātimatābhyaḥ |
Genitive | jātimatāyāḥ | jātimatayoḥ | jātimatānām |
Locative | jātimatāyām | jātimatayoḥ | jātimatāsu |