Declension table of ?jātibhraṃśakarāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātibhraṃśakarā | jātibhraṃśakare | jātibhraṃśakarāḥ |
Vocative | jātibhraṃśakare | jātibhraṃśakare | jātibhraṃśakarāḥ |
Accusative | jātibhraṃśakarām | jātibhraṃśakare | jātibhraṃśakarāḥ |
Instrumental | jātibhraṃśakarayā | jātibhraṃśakarābhyām | jātibhraṃśakarābhiḥ |
Dative | jātibhraṃśakarāyai | jātibhraṃśakarābhyām | jātibhraṃśakarābhyaḥ |
Ablative | jātibhraṃśakarāyāḥ | jātibhraṃśakarābhyām | jātibhraṃśakarābhyaḥ |
Genitive | jātibhraṃśakarāyāḥ | jātibhraṃśakarayoḥ | jātibhraṃśakarāṇām |
Locative | jātibhraṃśakarāyām | jātibhraṃśakarayoḥ | jātibhraṃśakarāsu |