Declension table of ?jātaviśvāsāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātaviśvāsā | jātaviśvāse | jātaviśvāsāḥ |
Vocative | jātaviśvāse | jātaviśvāse | jātaviśvāsāḥ |
Accusative | jātaviśvāsām | jātaviśvāse | jātaviśvāsāḥ |
Instrumental | jātaviśvāsayā | jātaviśvāsābhyām | jātaviśvāsābhiḥ |
Dative | jātaviśvāsāyai | jātaviśvāsābhyām | jātaviśvāsābhyaḥ |
Ablative | jātaviśvāsāyāḥ | jātaviśvāsābhyām | jātaviśvāsābhyaḥ |
Genitive | jātaviśvāsāyāḥ | jātaviśvāsayoḥ | jātaviśvāsānām |
Locative | jātaviśvāsāyām | jātaviśvāsayoḥ | jātaviśvāsāsu |