Declension table of ?jātasaṅkalpāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātasaṅkalpā | jātasaṅkalpe | jātasaṅkalpāḥ |
Vocative | jātasaṅkalpe | jātasaṅkalpe | jātasaṅkalpāḥ |
Accusative | jātasaṅkalpām | jātasaṅkalpe | jātasaṅkalpāḥ |
Instrumental | jātasaṅkalpayā | jātasaṅkalpābhyām | jātasaṅkalpābhiḥ |
Dative | jātasaṅkalpāyai | jātasaṅkalpābhyām | jātasaṅkalpābhyaḥ |
Ablative | jātasaṅkalpāyāḥ | jātasaṅkalpābhyām | jātasaṅkalpābhyaḥ |
Genitive | jātasaṅkalpāyāḥ | jātasaṅkalpayoḥ | jātasaṅkalpānām |
Locative | jātasaṅkalpāyām | jātasaṅkalpayoḥ | jātasaṅkalpāsu |