Declension table of ?jātarūpaprabhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātarūpaprabhā | jātarūpaprabhe | jātarūpaprabhāḥ |
Vocative | jātarūpaprabhe | jātarūpaprabhe | jātarūpaprabhāḥ |
Accusative | jātarūpaprabhām | jātarūpaprabhe | jātarūpaprabhāḥ |
Instrumental | jātarūpaprabhayā | jātarūpaprabhābhyām | jātarūpaprabhābhiḥ |
Dative | jātarūpaprabhāyai | jātarūpaprabhābhyām | jātarūpaprabhābhyaḥ |
Ablative | jātarūpaprabhāyāḥ | jātarūpaprabhābhyām | jātarūpaprabhābhyaḥ |
Genitive | jātarūpaprabhāyāḥ | jātarūpaprabhayoḥ | jātarūpaprabhāṇām |
Locative | jātarūpaprabhāyām | jātarūpaprabhayoḥ | jātarūpaprabhāsu |