Declension table of ?jātapakṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātapakṣā | jātapakṣe | jātapakṣāḥ |
Vocative | jātapakṣe | jātapakṣe | jātapakṣāḥ |
Accusative | jātapakṣām | jātapakṣe | jātapakṣāḥ |
Instrumental | jātapakṣayā | jātapakṣābhyām | jātapakṣābhiḥ |
Dative | jātapakṣāyai | jātapakṣābhyām | jātapakṣābhyaḥ |
Ablative | jātapakṣāyāḥ | jātapakṣābhyām | jātapakṣābhyaḥ |
Genitive | jātapakṣāyāḥ | jātapakṣayoḥ | jātapakṣāṇām |
Locative | jātapakṣāyām | jātapakṣayoḥ | jātapakṣāsu |