Declension table of ?jātamāsāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātamāsā | jātamāse | jātamāsāḥ |
Vocative | jātamāse | jātamāse | jātamāsāḥ |
Accusative | jātamāsām | jātamāse | jātamāsāḥ |
Instrumental | jātamāsayā | jātamāsābhyām | jātamāsābhiḥ |
Dative | jātamāsāyai | jātamāsābhyām | jātamāsābhyaḥ |
Ablative | jātamāsāyāḥ | jātamāsābhyām | jātamāsābhyaḥ |
Genitive | jātamāsāyāḥ | jātamāsayoḥ | jātamāsānām |
Locative | jātamāsāyām | jātamāsayoḥ | jātamāsāsu |