Declension table of ?jātāpatyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātāpatyā | jātāpatye | jātāpatyāḥ |
Vocative | jātāpatye | jātāpatye | jātāpatyāḥ |
Accusative | jātāpatyām | jātāpatye | jātāpatyāḥ |
Instrumental | jātāpatyayā | jātāpatyābhyām | jātāpatyābhiḥ |
Dative | jātāpatyāyai | jātāpatyābhyām | jātāpatyābhyaḥ |
Ablative | jātāpatyāyāḥ | jātāpatyābhyām | jātāpatyābhyaḥ |
Genitive | jātāpatyāyāḥ | jātāpatyayoḥ | jātāpatyānām |
Locative | jātāpatyāyām | jātāpatyayoḥ | jātāpatyāsu |