Declension table of ?jātāparādhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātāparādhā | jātāparādhe | jātāparādhāḥ |
Vocative | jātāparādhe | jātāparādhe | jātāparādhāḥ |
Accusative | jātāparādhām | jātāparādhe | jātāparādhāḥ |
Instrumental | jātāparādhayā | jātāparādhābhyām | jātāparādhābhiḥ |
Dative | jātāparādhāyai | jātāparādhābhyām | jātāparādhābhyaḥ |
Ablative | jātāparādhāyāḥ | jātāparādhābhyām | jātāparādhābhyaḥ |
Genitive | jātāparādhāyāḥ | jātāparādhayoḥ | jātāparādhānām |
Locative | jātāparādhāyām | jātāparādhayoḥ | jātāparādhāsu |