Declension table of ?jāmadagnyadvādaśīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāmadagnyadvādaśī | jāmadagnyadvādaśyau | jāmadagnyadvādaśyaḥ |
Vocative | jāmadagnyadvādaśi | jāmadagnyadvādaśyau | jāmadagnyadvādaśyaḥ |
Accusative | jāmadagnyadvādaśīm | jāmadagnyadvādaśyau | jāmadagnyadvādaśīḥ |
Instrumental | jāmadagnyadvādaśyā | jāmadagnyadvādaśībhyām | jāmadagnyadvādaśībhiḥ |
Dative | jāmadagnyadvādaśyai | jāmadagnyadvādaśībhyām | jāmadagnyadvādaśībhyaḥ |
Ablative | jāmadagnyadvādaśyāḥ | jāmadagnyadvādaśībhyām | jāmadagnyadvādaśībhyaḥ |
Genitive | jāmadagnyadvādaśyāḥ | jāmadagnyadvādaśyoḥ | jāmadagnyadvādaśīnām |
Locative | jāmadagnyadvādaśyām | jāmadagnyadvādaśyoḥ | jāmadagnyadvādaśīṣu |