Declension table of ?jaṭharajvālāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaṭharajvālā | jaṭharajvāle | jaṭharajvālāḥ |
Vocative | jaṭharajvāle | jaṭharajvāle | jaṭharajvālāḥ |
Accusative | jaṭharajvālām | jaṭharajvāle | jaṭharajvālāḥ |
Instrumental | jaṭharajvālayā | jaṭharajvālābhyām | jaṭharajvālābhiḥ |
Dative | jaṭharajvālāyai | jaṭharajvālābhyām | jaṭharajvālābhyaḥ |
Ablative | jaṭharajvālāyāḥ | jaṭharajvālābhyām | jaṭharajvālābhyaḥ |
Genitive | jaṭharajvālāyāḥ | jaṭharajvālayoḥ | jaṭharajvālānām |
Locative | jaṭharajvālāyām | jaṭharajvālayoḥ | jaṭharajvālāsu |