Declension table of ?jaṭālāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaṭālā | jaṭāle | jaṭālāḥ |
Vocative | jaṭāle | jaṭāle | jaṭālāḥ |
Accusative | jaṭālām | jaṭāle | jaṭālāḥ |
Instrumental | jaṭālayā | jaṭālābhyām | jaṭālābhiḥ |
Dative | jaṭālāyai | jaṭālābhyām | jaṭālābhyaḥ |
Ablative | jaṭālāyāḥ | jaṭālābhyām | jaṭālābhyaḥ |
Genitive | jaṭālāyāḥ | jaṭālayoḥ | jaṭālānām |
Locative | jaṭālāyām | jaṭālayoḥ | jaṭālāsu |