Declension table of ?jaṭādharāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaṭādharā | jaṭādhare | jaṭādharāḥ |
Vocative | jaṭādhare | jaṭādhare | jaṭādharāḥ |
Accusative | jaṭādharām | jaṭādhare | jaṭādharāḥ |
Instrumental | jaṭādharayā | jaṭādharābhyām | jaṭādharābhiḥ |
Dative | jaṭādharāyai | jaṭādharābhyām | jaṭādharābhyaḥ |
Ablative | jaṭādharāyāḥ | jaṭādharābhyām | jaṭādharābhyaḥ |
Genitive | jaṭādharāyāḥ | jaṭādharayoḥ | jaṭādharāṇām |
Locative | jaṭādharāyām | jaṭādharayoḥ | jaṭādharāsu |