Declension table of ?indrasenadvitīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | indrasenadvitīyā | indrasenadvitīye | indrasenadvitīyāḥ |
Vocative | indrasenadvitīye | indrasenadvitīye | indrasenadvitīyāḥ |
Accusative | indrasenadvitīyām | indrasenadvitīye | indrasenadvitīyāḥ |
Instrumental | indrasenadvitīyayā | indrasenadvitīyābhyām | indrasenadvitīyābhiḥ |
Dative | indrasenadvitīyāyai | indrasenadvitīyābhyām | indrasenadvitīyābhyaḥ |
Ablative | indrasenadvitīyāyāḥ | indrasenadvitīyābhyām | indrasenadvitīyābhyaḥ |
Genitive | indrasenadvitīyāyāḥ | indrasenadvitīyayoḥ | indrasenadvitīyānām |
Locative | indrasenadvitīyāyām | indrasenadvitīyayoḥ | indrasenadvitīyāsu |