Declension table of ?ikṣukīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ikṣukīyā | ikṣukīye | ikṣukīyāḥ |
Vocative | ikṣukīye | ikṣukīye | ikṣukīyāḥ |
Accusative | ikṣukīyām | ikṣukīye | ikṣukīyāḥ |
Instrumental | ikṣukīyayā | ikṣukīyābhyām | ikṣukīyābhiḥ |
Dative | ikṣukīyāyai | ikṣukīyābhyām | ikṣukīyābhyaḥ |
Ablative | ikṣukīyāyāḥ | ikṣukīyābhyām | ikṣukīyābhyaḥ |
Genitive | ikṣukīyāyāḥ | ikṣukīyayoḥ | ikṣukīyāṇām |
Locative | ikṣukīyāyām | ikṣukīyayoḥ | ikṣukīyāsu |